B 116-16 Kumārītantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 116/16
Title: Kumārītantra
Dimensions: 28.5 x 8.5 cm x 12 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/1955
Remarks:
Reel No. B 116-16 Inventory No. 36955
Title Kumārītantra
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 28.5 x 8.5 cm
Folios 12
Lines per Folio 7
Foliation figures in the middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/1955
Manuscript Features
Oṃ hrāṃ hrīṃ hrūṃ rakṣa2 hūṃ phaṭ svāhā ||
Śirahadīnā bhitristhānajāpe sarvvarogakarakṣā ||
Excerpts
Beginning
❖ śrīgaṇeśāya namaḥ ||
bhairava uvāca ||
rupāni (!) bahusaṃkhyāni prakṛteś caiva bhāvini |
teṣāṃ madhye maheśāni kā(2)līrūpaṃ manoharaṃ ||
viśeṣataḥ kaliyuge narāṇāṃ bhuktimuktidāṃ ||
tasyā upāsakāś caiva brahmaviṣṇuśīvādayaḥ (!) ||
(3) candrasūryaś ca varuṇaḥ kuvero pi tathāparaḥ ||
durvāsāś (!) ca vasiṣṭhaś ca dattātreyo vṛhaspati ||
vahunā kim ihokte(4)na sarvve devā upāsakāḥ ||
kāli[kā]yāḥ prasādena bhuktimuktyādibhāginaḥ || (fol. 1r1–4)
End
kuṃdapuṣpaiḥ pujayitvā dhyātvā devīṃ digaṃbarāṃ ||
amṛtaṃ ca śmaśāne ca śatrūṇāṃ (5) māraṇaṃ bhavet ||
kālīkalpam idaṃ proktaṃ gopayan (!) mātṛjāravat ||
gopane sarvvasiddhi (!) syāt prakāśe maraṇaṃ bhavet || (fol. 12r4–5)
Colophon
i(6)ti śrīkumārītaṃtre parama[ra]hasye kālīkramavarṇṇanaṃ nāma navamaḥ paṭalaḥ samāptaḥ || || (fol. 12r5–6)
Microfilm Details
Reel No. B 116/16
Date of Filming 07-10-1971
Exposures 15
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/SG
Date 05-07-2006
Bibliography