B 116-16 Kumārītantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 116/16
Title: Kumārītantra
Dimensions: 28.5 x 8.5 cm x 12 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/1955
Remarks:


Reel No. B 116-16 Inventory No. 36955

Title Kumārītantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 28.5 x 8.5 cm

Folios 12

Lines per Folio 7

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/1955

Manuscript Features

Oṃ hrāṃ hrīṃ hrūṃ rakṣa2 hūṃ phaṭ svāhā ||

Śirahadīnā bhitristhānajāpe sarvvarogakarakṣā ||

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||

bhairava uvāca ||

rupāni (!) bahusaṃkhyāni prakṛteś caiva bhāvini |

teṣāṃ madhye maheśāni kā(2)līrūpaṃ manoharaṃ ||

viśeṣataḥ kaliyuge narāṇāṃ bhuktimuktidāṃ ||

tasyā upāsakāś caiva brahmaviṣṇuśīvādayaḥ (!) ||

(3) candrasūryaś ca varuṇaḥ kuvero pi tathāparaḥ ||

durvāsāś (!) ca vasiṣṭhaś ca dattātreyo vṛhaspati ||

vahunā kim ihokte(4)na sarvve devā upāsakāḥ ||

kāli[kā]yāḥ prasādena bhuktimuktyādibhāginaḥ || (fol. 1r1–4)

End

kuṃdapuṣpaiḥ pujayitvā dhyātvā devīṃ digaṃbarāṃ ||

amṛtaṃ ca śmaśāne ca śatrūṇāṃ (5) māraṇaṃ bhavet ||

kālīkalpam idaṃ proktaṃ gopayan (!) mātṛjāravat ||

gopane sarvvasiddhi (!) syāt prakāśe maraṇaṃ bhavet || (fol. 12r4–5)

Colophon

i(6)ti śrīkumārītaṃtre parama[ra]hasye kālīkramavarṇṇanaṃ nāma navamaḥ paṭalaḥ samāptaḥ ||     || (fol. 12r5–6)

Microfilm Details

Reel No. B 116/16

Date of Filming 07-10-1971

Exposures 15

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 05-07-2006

Bibliography